B 154-14 Śivārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/14
Title: Śivārcanacandrikā
Dimensions: 37 x 8 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/157
Remarks: b Śrīnivāsa Bhaṭta, 2 prakāśas; + B 154/14


Reel No. B 154-14 Inventory No. 66687

Title Śivārcanacandrikā

Author Śrīnivāsa Bhaṭṭa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 149b, no. 5553

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 37.0 x 8.0 cm

Folios 25

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/157

Manuscript Features

MS covers the second chapter and available up to the beginning of the third chapter.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||

śrīmantam sindhurāsyaṃ śaśiśakaladharaṃ bandhujīvābhirāmaṃ

dānādbhiḥ siktagaṇḍaskhalad alikalabhāl līlayā khelayantaṃ |

pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmavṣṇīṣavandyaṃ

vande sindūla(!)pūrair girivarasutayā carcciitottuṃgakuṃbhaṃ || (fol. 1v1–2)

End

brahmasūtrapaścimāgrādidakṣiṇottaratiryakasutrottarāgrāvadhita tad dakṣiṇakoṣṭhe tatsūtra(!) paścimādyādita ttiryyagsūtradakṣiṇāgrāvadhi (bhra)mārddhacandradvayam utyādy etan madhye tiryyaka(!)sūtrāgradvayam ālabhya prākprasāritāṃ brahmasūtrāgāvadhi sūtradvayas phalanena yonyākāraṃ kṣetraṃ parikalpya tadbahiś ca mekhalayor yathoktamānenokta⟨mānenokta⟩yukyā yonimaṇḍaladvayaṃ niḥ(!)pādya (fol. 25v1–4)

«Sub-colophon:»

|| iti śrīsundarācāryyacaraṇāravindadvandvāntevāsinā śrīśrīnivāṣabhaṭṭena viracitāyāṃ śrī(!)vārccanacandrikāyāṃ dvitīyaḥ prakāśaḥ || (fol. 25v5–6)

Microfilm Details

Reel No. B 154/14

Date of Filming 07-11-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-08-2008

Bibliography